Latest posts

पञ्चब्रह्म -मन्त्र --Panchabrahma Mantra




सद्योजातां   मंत्र

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः।
भवे भवे नाति भवे भवस्व मां भवोद्भवाय नमः॥ 

वामदेवा मंत्र

वामदेवायनमो ज्येष्ठाय नमः श्रेष्ठाय 
नमो रुद्राय नमः कालाय नमः।
कलविकरणाय नमो बलाय नमो 
बलविकरणाय नमो बलप्रमथनाय नमः।
सर्वभूतदमनाय नमो मनोन्मनाय नमः॥ 

अघोरा  मंत्र 

अघोरेभ्योऽथ घोरेभ्यो अघोरघोरेतरेभ्यः।
सर्वतः शर्वः सर्वेभ्यो नमस्ते रुद्र रूपेभ्यः॥ 

तत्पुरूसा  मंत्र 

तत्पुरुषाय विद्महे महादेवाय धीमहि।
तन्नो रुद्रः प्रचोदयात्॥ 

ईशानः  मंत्र

ईशान सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्मादिपति ब्रह्मणोऽधिपतिर्।
ब्रह्मा शिवो मे अस्तु स एव सदाशिव ओम्॥

sadyojaat mantr
sadyojaataan

sadyojaatan prapadyaami sadyojaataay vai namo namah.
bhave bhave naati bhave bhavasv maan bhavodbhavaay namah. 

vaamadeva mantr 
vaamadeva
vaamadevaayanamo jyeshthaay namah shreshthaay 
namo rudraay namah kaalaay namah.
kalavikaranaay namo balaay namo 
balavikaranaay namo balapramathanaay namah.
sarvabhootadamanaay namo manonmanaay namah. 

aghora mantr 

aghorebhyoth ghorebhyo aghoraghoretarebhyah.
sarvatah sharvah sarvebhyo namaste rudr roopebhyah. 

. tatpurush m mantr

tatpurushaay vidmahe mahaadevaay dheemahi.
tanno rudrah prachodayaat. 

eeshaan mantr

eeshaan sarvavidyaanaameeshvarah sarvabhootaanaan brahmaadipati brahmanodhipatir.
brahma shivo me astu sa ev sadaashiv om.

No comments