शिव-पूजा- विधी-मंत्र
मनोवांछित फल
पाने के लिए शिवजी के मंत्र
नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय
महेश्वराय
नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय:॥
नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय:॥
मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर
प्रमथनाथ महेश्वराय
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:॥
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:॥
शिवाय गौरी वदनाब्जवृंद सूर्याय
दक्षाध्वरनाशकाय
श्री नीलकंठाय वृषभद्धजाय तस्मै शि काराय नम: शिवाय:॥
श्री नीलकंठाय वृषभद्धजाय तस्मै शि काराय नम: शिवाय:॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्।
अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।
अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।
In English --
Nagendraharaya
trilacanaya bhasmanga ragaya mahesvaraya
nityaya suddhaya digambaraya tasme na karaya nama: shivaya
nityaya suddhaya digambaraya tasme na karaya nama: shivaya
Mandakini salila candana
carcitaya nandisvara pramathanatha mahesvaraya
mandarapuspa bahupuspa supujitaya tasme ma karaya namah shivaya
mandarapuspa bahupuspa supujitaya tasme ma karaya namah shivaya
Shivaya gauri vadanabjavrnda
suryaya daksadhvaranasakaya
shri nilakanthaya vrsabhaddhajaya tasmai si karaya nama sivaya
shri nilakanthaya vrsabhaddhajaya tasmai si karaya nama sivaya
Avantikayam vihitavataram
muktipradanaya ca sajjananam.
Akalamrtyoh Pariraksanarthan vande mahakalamahasuresam![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
Akalamrtyoh Pariraksanarthan vande mahakalamahasuresam
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
स्वास्थ्य
प्राप्ति के लिए शिवजी के मंत्र
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं
चन्द्रकलावतंसम्।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।
कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय।
सदैव मान्धातृपुरे वसन्तमोंकारमीशं शिवमेकमीडे।।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।
कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय।
सदैव मान्धातृपुरे वसन्तमोंकारमीशं शिवमेकमीडे।।
Shiv Mantra for Good Health
Saurastradese visadetiramye
jyotirmayam candrakalavatansam.
Bhaktipradanaya krpavatirnam tan somanatham saranam prapadye
Kaverikanarmadayoh Pavitre samagame sajjanataranaya
Sadaiva mandhatrpure vasantamonkaramisam sivamekamide.![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
Bhaktipradanaya krpavatirnam tan somanatham saranam prapadye
Kaverikanarmadayoh Pavitre samagame sajjanataranaya
Sadaiva mandhatrpure vasantamonkaramisam sivamekamide.
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
शिव जी की पूजा के दौरान इन मंत्रो
का जाप करना चाहिए-
शिव जी की पूजा के दौरान इस मंत्र के द्वारा
उन्हें स्नान समर्पण करना चाहिए-
ॐ वरुणस्योत्तम्भनमसि वरुणस्य सकम्भ सर्ज्जनीस्थो |
वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद् ||
ॐ वरुणस्योत्तम्भनमसि वरुणस्य सकम्भ सर्ज्जनीस्थो |
वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद् ||
Mantra
for lord shiva worship
om varunasyottambhanamasi
varunasya sakambh sarjjaneestho |
Varunasya ritsadanyasi varunasya ritsadanamasi varunasya ritsadanmaaseed ||
Varunasya ritsadanyasi varunasya ritsadanamasi varunasya ritsadanmaaseed ||
यज्ञोपवीत समर्पण
ॐ ब्रह्म ज्ज्ञानप्रथमं पुरस्ताद्विसीमतः
सुरुचो वेन आवः |
स बुध्न्या
उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ||
yagyopaveet
samarpan
Sa Budhnyaa Upma Asya Vishthah Satashch Yonimastashch Vivah ||
गंध समर्पण
ॐ नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय
च रुद्राय च नमः |
शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ||
शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ||
gandh
samarpan
Sharvaay Ch Pashupataye Ch Namo Neelgreevaay Ch Shitikanthaay Ch ||
अर्धनारीश्वर धूप समर्पण
ॐ नमः कपर्दिने च व्युप्त केशाय च नमः
सहस्त्राक्षाय च शतधन्वने च |
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||
Ardhnarishwar
dhoop samarpan
Namo Girishayaay Ch Shipivishtaay Ch Namo Medhushtamaay Cheshumate Ch ||
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
त्रिलोचनाय पुष्प समर्पण
ॐ नमः पार्याय चावार्याय च नमः प्रतरणाय
चोत्तरणाय च |
नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ||
नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ||
trilochnaay
pushp samarpan
Namasteerthyaay Ch Koolyaay Ch Namah Shashpyaay Ch Fenyaay Ch ||
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
चन्द्रशेखर नैवेद्य अर्पण
ॐ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय
चापरजाय च |
नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुधन्याय च ||
नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुधन्याय च ||
Chandrashekhar
naivedya arpan
Namo Madhyamaay Chaapgalbhaay Ch Namo Jaghnyaay Ch Budhnyaay Ch ||
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
ताम्बूल पूगीफल समर्पण
ॐ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय
प्रभरामहे मतीः |
यशा शमशद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्तिमन्ननातुराम् ||
यशा शमशद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्तिमन्ननातुराम् ||
Taambul
Pugifal samarpan
Yasha Shamshad Dvipade Chatushpade Vishwam Pushtam Grame Astimannanaaturam ||
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
सुगन्धित तेल समर्पण
ॐ नमः कपर्दिने च व्युप्त केशाय च नमः
सहस्त्राक्षाय च शतधन्वने च |
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||
sugandhit
tel samarpan
Namo Girishayaay Ch Shipivishtaay Ch Namo Medhushtmaay Cheshumate Ch ||
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
दीप दर्शन
ॐ नमः आराधे चात्रिराय च नमः शीघ्रयाय च
शीभ्याय च |
नमः ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ||
नमः ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ||
deep
darshan
namah urmyaay chaavasvanyaay ch namo naadeyaay ch dveepyaay ch ||
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgHpAml1TIzNnPM4VqK-rbHDqJ6Jf1YBW0mJ-n6IPWqcoqE8gZjaxpLck9AGftQTXvFsDYPPOdECU6HSuqz2VbaptdQpMyTxjG53-syUj-YkHvN6LQlXhdhkg8b_s3DKDX7r_WrYtim3b7N/s1600/colored_flowers_with_dewdrop_vector_537509+-+Copy.jpg)
बिल्वपत्र समर्पण
दर्शनं बिल्वपत्रस्य स्पर्शनं पापनाशनम् |
अघोरपापसंहारं
बिल्वपत्रं शिवार्पणम् ||
Bilvapatra
samarpan
Darshanam Bilvapatrasya Sparshanam
Paapnaashanam |
Aghorpaapsanharam Bilvapatram Shivarpanam ||
Aghorpaapsanharam Bilvapatram Shivarpanam ||
No comments