Latest posts

शिव-पूजा- विधी-मंत्र





मनोवांछित फल पाने के लिए शिवजी के मंत्र

नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय
नित्याय शुद्धाय दिगंबराय तस्मे न काराय नम: शिवाय:॥
मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय
मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे म काराय नम: शिवाय:॥
शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय
श्री नीलकंठाय वृषभद्धजाय तस्मै शि काराय नम: शिवाय:॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्।
अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।
In English --
Nagendraharaya trilacanaya bhasmanga ragaya mahesvaraya
nityaya suddhaya digambaraya tasme na karaya nama: shivaya
Mandakini salila candana carcitaya nandisvara pramathanatha mahesvaraya
mandarapuspa bahupuspa supujitaya tasme ma karaya namah shivaya
Shivaya gauri vadanabjavrnda suryaya daksadhvaranasakaya
shri nilakanthaya vrsabhaddhajaya tasmai si karaya nama sivaya
Avantikayam vihitavataram muktipradanaya ca sajjananam.
Akalamrtyoh Pariraksanarthan vande mahakalamahasuresam



स्वास्थ्य प्राप्ति के लिए शिवजी के मंत्र 
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम्।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ।।
कावेरिकानर्मदयो: पवित्रे समागमे सज्जनतारणाय।
सदैव मान्धातृपुरे वसन्तमोंकारमीशं शिवमेकमीडे।।
Shiv Mantra for Good Health
Saurastradese visadetiramye jyotirmayam candrakalavatansam.
Bhaktipradanaya krpavatirnam tan somanatham saranam prapadye
Kaverikanarmadayoh Pavitre samagame sajjanataranaya
Sadaiva mandhatrpure vasantamonkaramisam sivamekamide.



शिव जी की पूजा के दौरान इन मंत्रो का जाप करना चाहिए-

शिव जी की पूजा के दौरान इस मंत्र के द्वारा उन्हें स्नान समर्पण करना चाहिए-
ॐ वरुणस्योत्तम्भनमसि वरुणस्य सकम्भ सर्ज्जनीस्थो |
वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद् ||
Mantra for lord shiva worship
om varunasyottambhanamasi varunasya sakambh sarjjaneestho |
Varunasya ritsadanyasi varunasya ritsadanamasi varunasya ritsadanmaaseed ||
 


यज्ञोपवीत समर्पण

ॐ ब्रह्म ज्ज्ञानप्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः |
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ||
yagyopaveet samarpan
Om Brahm Jgyaanaprathamam Purastaadvisematah Surucho Ven Aavah |
Sa Budhnyaa Upma Asya Vishthah Satashch Yonimastashch Vivah ||
                           

गंध समर्पण
ॐ नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः |
शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ||
gandh samarpan
Om Namah Shvabhyah Shvapatibhyashch Vo Namo Namo Bhavaay Ch Rudraay Ch Namah |
Sharvaay Ch Pashupataye Ch Namo Neelgreevaay Ch Shitikanthaay Ch ||
                        

अर्धनारीश्वर धूप समर्पण
ॐ नमः कपर्दिने च व्युप्त केशाय च नमः सहस्त्राक्षाय च शतधन्वने च |
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||
Ardhnarishwar dhoop samarpan

Om Namah Kapardine Ch Vyupt Keshaay Ch Namah Sahastrakshaay Ch Shatdhanvane Ch |
Namo Girishayaay Ch Shipivishtaay Ch Namo Medhushtamaay Cheshumate Ch ||

त्रिलोचनाय पुष्प समर्पण
ॐ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च |
नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ||
trilochnaay pushp samarpan
Om Namah Paaryaay Chaavaaryaay Ch Namah Prataranaay Chottaranaay Ch |
Namasteerthyaay Ch Koolyaay Ch Namah Shashpyaay Ch Fenyaay Ch ||

चन्द्रशेखर नैवेद्य अर्पण
ॐ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च |
नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुधन्याय च ||
Chandrashekhar naivedya arpan
Om Namo Jyeshthaay Ch Kanishthay Ch Namah Poorvajaay Chaaparjaay Ch |
Namo Madhyamaay Chaapgalbhaay Ch Namo Jaghnyaay Ch Budhnyaay Ch ||

ताम्बूल पूगीफल समर्पण
ॐ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः |
यशा शमशद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्तिमन्ननातुराम् ||
Taambul Pugifal samarpan
Om Imaa Rudraay Tavase Kapardine Kshaydveeraay Prabhramahe Mateeh |
Yasha Shamshad Dvipade Chatushpade Vishwam Pushtam Grame Astimannanaaturam ||


सुगन्धित तेल समर्पण
ॐ नमः कपर्दिने च व्युप्त केशाय च नमः सहस्त्राक्षाय च शतधन्वने च |
नमो गिरिशयाय च शिपिविष्टाय च नमो मेढुष्टमाय चेषुमते च ||
sugandhit tel samarpan
Om Namah Kapardine Ch Vyupt Keshaay Ch Namah Sahastraakshaay Ch Shatdhanvane Ch |
Namo Girishayaay Ch Shipivishtaay Ch Namo Medhushtmaay Cheshumate Ch ||

दीप दर्शन

ॐ नमः आराधे चात्रिराय च नमः शीघ्रयाय च शीभ्याय च |
नमः ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ||
deep darshan
Om namah aaradhe chaatriraay ch namah sheeghrayaay ch sheebhyaay ch |
namah urmyaay chaavasvanyaay ch namo naadeyaay ch dveepyaay ch ||


बिल्वपत्र समर्पण
दर्शनं बिल्वपत्रस्य स्पर्शनं पापनाशनम् |
अघोरपापसंहारं बिल्वपत्रं शिवार्पणम् ||

Bilvapatra samarpan
Darshanam Bilvapatrasya Sparshanam Paapnaashanam |
Aghorpaapsanharam Bilvapatram Shivarpanam ||


No comments