श्री -कृष्ण -के -मंत्र -- Mantras -of -Shri -Krishna
पूजा के दौरान बोले जाने वाला मंत्र
इदं फ़लं मया देव स्थापित पुर-तस्तव |
तेन मे सफ़लानत्ति भरवेजन्मनि जन्मनि ||
Idam Falam Mayaa Dev Sthapit Pur-Tastav |
Ten Me Safalaanitti Bharavejanmani Janmani ||
ॐ पूंगीफ़लं महादिव्यं नागवल्ली दलैर्युतम् |
एला-चूर्णादि संयुक्तं ताम्बुलं प्रतिगृहयन्ताम् ||
Om Poongifalam Mahadivyam Naagvallee Dalairyutam |
Elaa-Choornaadi Sanyuktam Taambulam Pratigrihayantaam ||
ॐ श्रीखण्ड-चन्दनं दिव्यं गंधाढ़्यं सुमनोहरम् |
विलेपन श्री कृष्ण चन्दनं प्रतिगृहयन्ताम् ||
Om Shrikhand-Chandanam Divyam Gandhadhyam Sumanoharam |
Vilepan Shri Krishna Chandanam Pratigrihayantaam ||
वनस्पति रसोद भूतो गन्धाढ़्यो गन्ध उत्तमः |
आघ्रेयः सर्व देवानां धूपोढ़्यं प्रतिगृहयन्ताम् ||
Vanaspati Rasod Bhooto Gandhaadhyo Gandh Uttamah |
Aaghreyah Sarv Devaanaam Dhoopodhyam Pratigrihayantaam ||
नव-भिस्तन्तु-भिर्यक्तं त्रिगुणं देवता मयम् |
उपवीतं मया दत्तं गृहाण परमेश्वरः ||
Nav-Bhistantu-Bhiryaktam Trigunam Mayam |
Upveetam Maya Dattam Grihaan Parmeshwarah ||
शति-वातोष्ण-सन्त्राणं लज्जाया रक्षणं परम् |
देहा-लंकारणं वस्त्रमतः शान्ति प्रयच्छ में ||
Shati-Vaatoshn-Santraanam Lajjaaya Rakshanam Param |
Deha-Lankaaranam Vastramatah Shanty Prayachchha Men ||
पुष्प रेणु समुद-भूतं सुस्वाद मधुरं मधु ||
तेज-पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृहयन्ताम् ||
Pushp Renu Samud-Bhutam Suswaad Madhuram Madhu |
Tej-Pushtikaram Divyam Snaanartham Pratigrihayantaam ||
ॐ पालनकर्ता नमस्ते-स्तु गृहाण करूणाकरः ||
अर्घ्य च फ़लं संयुक्तं गन्धमाल्या-क्षतैयुतम् ||
Om Paalankartaa Namaste-Stu Grihaan Karunaakarah |
Arghya Ch Falam Sanyuktam Gandhmaalya-Kshataiyutam ||
ॐ विचित्र रत्न-खचितं दिव्या-स्तरण-सन्युक्तम् |
स्वर्ण-सिन्हासन चारू गृहिश्व भगवन् कृष्ण पूजितः ||
Om Vichitra Ratna-Khanchitam Divya-Staran-Sanyuktam |
Swarn-Singhasan Chaaru Grihishch Bhagvan Krishna Poojitah ||
ॐ सहस्त्र शीर्षाः पुरुषः सहस्त्राक्षः सहस्त्र-पातस-भूमिग्वं सव्वेत-सत्पुत्वायतिष्ठ दर्शागुलाम् |
आगच्छ श्री कृष्ण देवः स्थाने-चात्र सिथरो भव ||
Om Sahastra Sheershah Purushah Sahastrakshah Sahastra-Paatas-Bhumigvam Savvet-Satputvaayatishth Darshaagulam |
Aagachchha Shri Krishna Devah Sthaane-Chaatra Sitharo Bhav ||
No comments